B 344-15 Yuddhakuśala

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 344/15
Title: Yuddhakuśala
Dimensions: 29.7 x 12 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/722
Remarks:


Reel No. B 344-15 Inventory No. 83554

Title Yuddhakauśala

Subject Jyotiṣa

Language Sanskrit

Reference SSP p. 123a, no. 4537

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.7 x 12.0 cm

Folios 9

Lines per Folio 12–13

Foliation figures in the upper left-hand margin under the abbreviation yuddha. and in the lower right-hand margin under the word rāma on the verso

Date of Copying NS 880

Place of Deposit NAK

Accession No. 4/722

Manuscript Features

After the colophon the MS contains a chart, which runs up to fol. 9v.

The whole text is in reverse order.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||     ||

umāpatiṃ viśvapatiṃ praṇamya

samastavidyārthavidaṃ svabhāvataḥ |

bālaprabodhāya mayā vidhīyate

yuddhopayogyarthvi(2)śeṣasaṃgrahaḥ || 1 ||     ||

ādityo janmanakṣatre yadā bhavati taddine |

yuddhādikāryya (!) kurvāṇo hy avaśyaṃ maraṇaṃ dhruvaṃ || 2 ||

janmarkṣād diaśamarrkṣetve (!) (3) koṇaviṃśe tathaiva ca ||

trayoviṃśe caturviṃśe yuddhādau maraṇaṃ bhavet || 3 || (fol. 1v1–3)

End

kulikaṃ bhāskaro gached (!) yadā sthātu badhas tathā ||

kairaveśo yadā tasmin tadā †jā(6)dū†badho bhavet ||

arddhayāme pracaṃḍāṃśu (!) yāmād vāsthāyināṃ jayaḥ ||

himāṃśau tatra saṃprāpte yāyināṃ tatphalaṃ bhavet ||

himālaya(7)sya rekhāyāṃ yadā yāti himadyutiḥ ||

hemalābhaṃ jayej jāyī [[sūrye]] sthātur badhaḥ smṛtaḥ ||     || (fol. 8r5–7)

Colophon

iti śrīyuddhakauśalaṃ samāptam || śubhaṃ || (fol. 8r7)

...

samāptaś cāyaṃ yuddhakauśalaṃ || śrīnepālasaṃvat 880 naṣṭaśrāvaṇaśukle 14 śubhaṃ (fol. 9v5)

Microfilm Details

Reel No. B 344/15

Date of Filming 09-08-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 25-05-2007

Bibliography